Pages

Sunday, July 28, 2013

SONNET # 29

SONNET # 29

When in disgrace with fortune and men’s eyes
I all alone beweep my outcast state,
And trouble deaf heav'n with my bootless cries,
And look upon myself, and curse my fate,
Wishing me like to one more rich in hope,
Featured like him, like him with friends possessed,
Desiring this man’s art, and that man’s scope,
With what I most enjoy contented least;
Yet in these thoughts myself almost despising,
Haply I think on thee, and then my state,
Like to the lark at break of day arising
From sullen earth, sings hymns at heaven’s gate.
For thy sweet love remembered such wealth brings  
That then I scorn to change my state with kings.

भाग्यलोकतिरस्कारैरुत्यक्तेन सता यदा
व्रात्यत्वे मामकीये तु केवलं परितप्यते
कर्णौ च वधिरावुच्चैः पीड्येते क्रन्दनैर्दिवः
मन्यते हि तदा स्वयं स्वनियतिश्च शप्यते
अन्यैर्धनेनपुष्टतरैरिव काङ्क्षाम्यहो निजं
तस्यैव गुणसंयुक्तं तस्यैव बन्धुवेष्टितम्
कस्यचित्प्रतिभेष्यतेऽवसरस्त्वपरस्य च
प्रियतमोपभोगाद्भवता ह्यपरितृप्यता
तथापि चिन्तयेदृश्या स्वं हि प्रायोऽवजानता
दैवात्त्वा मन्यसे, ततश्च मानसं मम
नभश्चर इवोत्तिष्ठन् प्रबोधे म्लानभूमितः
स्वर्गस्य प्रतिहारे च स्तुतिमहह गायति ॥   
स्मृते तवैव हि प्रेम्न्यायातीदृशन्तु वैभवं
विनिमयो न येनैव साम्राज्यस्यापि रोचते

Friday, July 26, 2013

SONNET # 4

SONNET # 4

Unthrifty loveliness, why dost thou spend
Upon thyself thy beauty’s legacy?
Nature’s bequest gives nothing, but doth lend,
And, being frank, she lends to those are free.
Then, beauteous niggard, why dost thou abuse
The bounteous largess given thee to give?
Profitless usurer, why dost thou use
So great a sum of sums yet canst not live?
For having traffic with thyself alone,
Thou of thyself thy sweet self dost deceive.
Then how when nature calls thee to be gone,
What acceptable audit canst thou leave?
Thy unused beauty must be tombed with thee,  
Which usèd lives th' executor to be.  

अपरिमित माधुर्य ! क्षीयन्ते तु कथं त्वया
स्वार्थमहो स्वकीयस्य सौन्दर्यस्य विभूतयः ?
किञ्चिन्न दीयतेऽर्यते प्रकृत्यैव स्ववैभवम्
उदारचित्तया तेभ्य उदारेभ्यः स्वयं तया
कथं कृपण सुन्दर !  तर्हि त्वयोपयुज्यते
प्रदानार्थं प्रदत्तं ते यदमितमुपायनम् ?
अत्यर्थार्णं कथं व्यर्थ दातः! सङ्गच्छते तव
जीविष्यसि तथापि त्वं यतस्तेन चिरं न हि ?
व्यापारं यं करोषि त्वं स्वेन सह यतो यदा
वञ्चयसे स्वमाधुर्यात्स्वकर्मणा स्वयं तदा
यदा त्वा प्रकृत्यैव गमनार्थं वदिष्यसे
किं व्याख्यानं तदा तस्यै त्वयैव तु प्रदास्यते ?
तदाऽव्यवहृता रतिस्त्वया सह मरिष्यति
सा त्वा प्रख्यापनायालं तद्विनियोजने सति

Thursday, July 25, 2013

SONNET # 20

SONNET # 20

A woman’s face, with nature’s own hand painted,
Hast thou, the master-mistress of my passion;
A woman’s gentle heart, but not acquainted
With shifting change, as is false women’s fashion;
An eye more bright than theirs, less false in rolling,
Gilding the object whereupon it gazeth;
A man in hue, all hues in his controlling,
Which steals men’s eyes and women’s souls amazeth.
And for a woman wert thou first created,
Till nature as she wrought thee fell a-doting,
And by addition me of thee defeated,
By adding one thing to my purpose nothing.
But since she pricked thee out for women’s pleasure,  
Mine be thy love, and thy love’s use their treasure.  

स्वकरेण प्रकृत्याऽहहाङ्कितं रमणीमुखं
विद्यते तव, चित्तस्य वैकल्यस्य म ईशितः !
नार्याश्चित्तञ्च कोमलं यदकलुषितं किला-
ऽस्थिरेण मनसाऽलङ्कारेण नार्या मृषा यथा
अक्षि रम्यतरं ताभ्यश्छलनाऽकुशलं खलु
स्वर्णाभादायकं तावात्पश्यतो ननु वस्तुनः 
सर्वप्रभायमी कश्चित् पुरुष एव सप्रभः
नृनेत्रहरकश्चैव रमणीचित्तमोहकः
नारीरूपेण सृष्टस्त्वमहो प्रथममेव हि
मुधा त्वदनुरञ्जिता सृजने प्रकृतिस्तव
संयोजनादहञ्चैव त्वद्विसृष्टोऽहमेव ह
संयोजनेन मेऽनावशक्यस्यैव हि वस्तुनः
रमणीरमणार्थन्त्वामलिङ्गीयत सा यतः
तव प्रेम भवेन्मे च तासान्तु तन्नियोजनम्

Tuesday, July 23, 2013

SONNET # 22

SONNET # 22

My glass shall not persuade me I am old,
So long as youth and thou are of one date;
But when in thee time's furrows I behold, 
Then look I death my days should expiate. 
For all that beauty that doth cover thee 
Is but the seemly raiment of my heart, 
Which in thy breast doth live, as thine in me:
How can I then be elder than thou art? 
O, therefore, love, be of thyself so wary 
As I, not for myself, but for thee will; 
Bearing thy heart, which I will keep so chary
As tender nurse her babe from faring ill. 
Presume not on thy heart when mine is slain;
Thou gavest me thine, not to give back again.

न स्वीकरोमि वार्धक्यं प्रमाणीकृत्य दर्पणं ।
यावद्भवसि पर्यायवयस्को यौवनस्य तु ॥
किन्तु द्रक्ष्याम्यहो ! रेखाः कालकृता यदा त्वयि ।
कालस्तु द्रक्ष्यते तदाऽवसानञ्च दिनस्य मे ॥
आवृणुते हि सौन्दर्यं यच्छरीरमिदं तव ।
शोभनं तदहो खलु मदीयहृदयाम्बरम् ॥
तिष्ठति हृदि ते तथा मदीये हृदये यथा ।
ज्येष्ठत्वं हि कुतस्तर्हि त्वन्मे भवितुमर्हति ॥
त्वदीयविषयिक्यैव कामनया ततो मम ।
स्वरूपविषये सम्यक् प्रयत्नं त्वं कुरुष्व च ॥
धारयन् तव चित्तं तद्यत्नेन रक्ष्यते तथा ।
धात्र्या ममतया चैव पायते हि शिशुर्यथा ॥
मृते तु हृदये मे तेऽपि हृदयं मरिष्यति ।
चित्तस्य ते त्वया दानादप्रतिदानतश्च वै ॥

SONNET # 66

SONNET # 66

Tired with all these, for restful death I cry, 
As, to behold desert a beggar born, 
And needy nothing trimm'd in jollity, 
And purest faith unhappily forsworn, 
And guilded honour shamefully misplaced, 
And maiden virtue rudely strumpeted, 
And right perfection wrongfully disgraced,
And strength by limping sway disabled, 
And art made tongue-tied by authority, 
And folly doctor-like controlling skill, 
And simple truth miscall'd simplicity, 
And captive good attending captain ill: 
Tired with all these, from these would I be gone,
Save that, to die, I leave my love alone.

सर्वैरेभिरहं श्रान्तः काङ्क्षामि शान्तिदं शमं
दृश्यते खलु योग्यस्य भिक्षुजन्म यथा यदा  
सुखदवस्त्रधारणमजप्रयोजनस्य वा
शुद्धतमश्च विश्वासो हतो प्रतिज्ञया मृषा
महन्मानं सलज्जञ्चापाधारेष्ववतिष्ठते
निष्कलङ्का यदा बाला वेश्यात्वं गमयिष्यते
सम्यक् प्रकर्ष एव चाऽन्याय्येन त्वपकृष्यते
शक्तिः खलु यदाऽशक्त्या गत्याऽहो अपचीयते
कलानां वाग्यथा स्तब्धा बलेनातितरेण हि
पाण्डित्येनेव मौढ्येन कुशलता नियम्यते
सरलतेति सत्यं वै सहजमपकथ्यते
शुभतया हि वन्दिन्या नेत्री चाशुभताऽऽप्यते
एभिरहो अहं श्रान्त एतेभ्योऽपगमिष्यते
विहाय प्रेम मेऽसङ्गं यन्मृत्योर्हि भविष्यति

SONNET # 18



SONNET # 18

Shall I compare thee to a summer's day?
Thou art more lovely and more temperate:
Rough winds do shake the darling buds of May,
And summer's lease hath all too short a date:
Sometime too hot the eye of heaven shines,
And often is his gold complexion dimm'd;
And every fair from fair sometime declines,
By chance or nature's changing course untrimm'd;
But thy eternal summer shall not fade
Nor lose possession of that fair thou owest;
Nor shall Death brag thou wander'st in his shade,
When in eternal lines to time thou growest:
So long as men can breathe or eyes can see,
So long lives this and this gives life to thee.

वासन्तदिवसेन किं तुलना तव सङ्गता ?
सौन्दर्यसौकुमार्ययोस्त्वयि खल्वधिकत्वतः
मधोस्तु कलिका रम्या घोरैर्वातैर्विलोडिताः
परिहरति सत्त्वञ्च माधवस्यैव सत्वरम्
क्वचिदक्षि दिवो दीप्तं, म्लाना तत्स्वर्णभा क्वचित् ।
कान्तिः कान्तिमतः कृत्स्ना कदाचित्किल लीयते
दैवादहो! अमोघेन निसर्गस्यायनेन वा
आनन्त्यं ते वसन्तस्य क्षयतु न कदापि वै ।
न लुम्पेत पुनर्दीप्तिः सा त्वदधिष्ठिता च या
न कालाधिकृतो भवेर्मच्छ्लोकैरमृतत्वतः
यावच्छ्वसिति ना हीह पश्यति चक्षुषा स वा
तावज्जीवति मे काव्यं त्वदमृतत्वकारकम्