SONNET
# 4
Unthrifty
loveliness, why dost thou spend
Upon
thyself thy beauty’s legacy?
Nature’s
bequest gives nothing, but doth lend,
And,
being frank, she lends to those are free.
Then,
beauteous niggard, why dost thou abuse
The
bounteous largess given thee to give?
Profitless
usurer, why dost thou use
So
great a sum of sums yet canst not live?
For
having traffic with thyself alone,
Thou
of thyself thy sweet self dost deceive.
Then
how when nature calls thee to be gone,
What
acceptable audit canst thou leave?
Thy
unused beauty must be tombed with thee,
Which
usèd lives th' executor to be.
अपरिमित माधुर्य ! क्षीयन्ते तु कथं त्वया ।
स्वार्थमहो स्वकीयस्य सौन्दर्यस्य विभूतयः ?
किञ्चिन्न दीयतेऽर्यते प्रकृत्यैव स्ववैभवम् ।
उदारचित्तया तेभ्य उदारेभ्यः स्वयं तया ॥
कथं कृपण सुन्दर ! तर्हि
त्वयोपयुज्यते ।
प्रदानार्थं प्रदत्तं ते यदमितमुपायनम् ?
अत्यर्थार्णं कथं व्यर्थ दातः! सङ्गच्छते तव
जीविष्यसि तथापि त्वं यतस्तेन चिरं न हि ?
व्यापारं यं करोषि त्वं स्वेन सह यतो यदा ।
वञ्चयसे स्वमाधुर्यात्स्वकर्मणा स्वयं तदा ॥
यदा त्वा प्रकृत्यैव गमनार्थं वदिष्यसे ।
किं व्याख्यानं तदा तस्यै त्वयैव तु प्रदास्यते ?
तदाऽव्यवहृता रतिस्त्वया सह मरिष्यति ।
सा त्वा प्रख्यापनायालं तद्विनियोजने सति ॥
No comments:
Post a Comment